Search This Blog

Thursday, 21 January 2016

shreyans_chalisa

निज मन में करके स्थापितपंच परम परमेष्ठी को 
लिखूं श्रेयांसनाथ चालीसामन में बहुत ही हर्षित हो ।।

जय श्रेयांसनाथ श्रुत ज्ञायक होजय उत्तम आश्रय दायक हो 
माँ वेणु पिता विष्णु प्यारे, तुम सिंहपुर में अवतारे ।।

जय ज्येष्ठ कृष्ण षष्ठी प्यारीशुभ रत्न वृष्टि होती भारी
जय गर्भकल्यानोत्सव अपारसब देव करें नाना प्रकार ।।

जय जन्म जयंती प्रभु महानफाल्गुन एकादशी कृष्ण जान 
जय जिनवर का जन्माभिषेकशत अष्ट कलश से करे नेक ।।

शुभ नाम मिला श्रेयांसनाथजय सत्य परायण सद्यजात 
निश्रेयस मार्ग के दर्शायकजन्मे मति श्रुत अवधि धारक ।।

आयु चौरासी लक्ष प्रमाणतन तुंग धनुष अस्सी महान 
प्रभु वर्ण सुवर्ण सम्मान पीतगए पूरब इक्कीस लक्ष बीत ।।

हुआ ब्याह महा मंगलकारीसब सुख भोगे आनंदकारी 
जब हुआ ऋतू का परिवर्तनवैराग्य हुआ प्रभु को उत्पन्न ।।

दिया राजपाट सूत श्रेयस्करतजा मोह त्रिभुवन भास्कर 
सुर लाए विमलप्रभा शिविकाउद्यान मनोहर नगरी का ।।

वह जा कर केश लोंच कीनेपरिग्रह ब्रह्मन्तर तज दिने 
गए शुद्ध शिला तल पर विराजऊपर रहा तुम्बुर वृक्ष साज ।।

किया ध्यान वह स्थिर हॊकरहुआ ज्ञान मनः पर्यय सत्वर 
हुए धन्य सिद्धार्थ नगर भूपदिया पात्र दान जिनने अनूप ।।

महिमा अचिन्त्य हैं पात्र दानसुर करते पंच अचरज महान 
वन को तत्काल ही लौट गएपुरे दो साल वे मौन रहे ।।

आई जब अमावस माघ मासहुआ केवल ज्ञान सुप्रकाश 
रचना शुभ समवशरण सुजानकरते धनदेव तुरंत आन ।।

प्रभु की दिव्य ध्वनि होती विकीर्णहोता कर्मो का बांध क्षीर्ण 
उत्सर्पिणी अवसर्पिणी विशालऐसे दो भेद बताये काल ।।

एक सौ अड़तालीस बीत जायेजब हुन्द अवसर्पिणी कहाय 
सुखमा सुखमा हैं प्रथम कालजिसमे सब जीव रहे खुशहाल ।।

दूजा दिखलाते सुखमा कालतीजा सुखमा दुखमा सुकाल 
चौथा सुखमा दुखमा सुजानदुखमा हैं पंचम मान ।।

दुखमा दुखमा छट्टम महानछट्टम छट्टा एक ही समान 
यह काल परिणति ऐसी हीहोती भरत ऐरावत में ही ।।

रहे क्षेत्र विदेह में विध्यमानबस काल चतुर्थ ही वर्तमान 
सुन काल स्वरुप को जान लियाभविजनो का कल्याण हुआ ।।

हुआ दूर दूर प्रभु का विहारवह दूर हुआ सब शिथिलाचार 
फिर गए प्रभु गिरिवर सम्मेदधरे सुयोग विभु बिना खेद ।।

हुई पूर्णमासी श्रावण शुक्लाप्रभु को शाश्वत निजरूप मिला 
पूजे सुर संकुल कूट आननिर्वाणोत्सव करते महान ।।

प्रभुवर के चरणों का शरणाजो भविजन लेते सुखदाय 
उन पर होती प्रभु की करुणाअरुणा मनवांछित फल पाय ।।

No comments:

Post a Comment