Search This Blog

Sunday, 24 January 2016

abhinandan_ji_pooja

छन्द अभिनन्दन   आनन्दकंद,    सिद्धारथनन्दन |संवर पिता दिनन्द चन्दजिहिं आवत वन्दन ||नगर अयोध्या जनम इन्दनागिंद जु ध्यावें |तिन्हें जजन के हेत थापिहम मंगल गावें |1| ह्रीं श्रीअभिनन्दन जिनेन्द्र ! अत्र अवतर अवतर संवौषट् | ह्रीं श्रीअभिनन्दन जिनेन्द्र ! अत्र तिष्ठ तिष्ठ ठः ठः | ह्रीं श्रीअभिनन्दन जिनेन्द्र ! अत्र मम सभिहितो भव भव वषट् |
छन्द गीताहरिगीता तथा रुपमाला
पदमद्रहगत गंगचंगअंभग-धार सु धार है |कनकमणि नगजड़ित झारीद्वार धार निकार है ||कलुषताप निकंद श्रीअभिनन्दअनुपम चन्द हैं |पद वंद वृन्द जजें प्रभूभवदंद फंद निकंद हैं || ह्रीं श्रीअभिनन्दन जिनेन्द्राय जन्मजरामृत्युविनाशनाय जलं नि0स्वाहा |1|
शीतल चन्दन कदलि नन्दनजल सु संग घसाय के |होय सुगंध दशों दिशा मेंभ्रमें मधुकर आय के ||0 ह्रीं श्रीअभिनन्दन जिनेन्द्राय भवातापविनाशनाय चन्दनं नि0स्वाहा |2|
हीर हिम शशि फेन मुक्ता सरिस तंदुल सेत हैं |तास को ढिग पुञ्ज धारौं अक्षयपद के हेत हैं ||0 ह्रीं श्रीअभिनन्दन जिनेन्द्राय अक्षयपदप्राप्तये अक्षतान् नि0स्वाहा |3|
समर सुभट निघटन कारन सुमन सु मन समान |सुरभि तें जा पे करें झंकार मधुकर आन हैं ||0 ह्रीं श्रीअभिनन्दन जिनेन्द्राय कामबाणविध्वंसनाय पुष्पं नि0स्वाहा |4|
सरस ताजे नव्य गव्य मनोज्ञ चितहर लेय जी |छुधाछेदन छिमा छितिपति के चरन चरचेय जी ||0 ह्रीं श्रीअभिनन्दन जिनेन्द्राय क्षुधारोगविनाशनाय नेवैद्यं नि0स्वाहा |5|
अतत तम-मर्दन किरनवरबोधभानु-विकाश है |तुम चरनढिग दीपक धरौंमो कों स्वपर प्रकाश है |0 ह्रीं श्रीअभिनन्दन जिनेन्द्राय मोहान्धकार विनाशनाय दीपं नि0स्वाहा |6|
भुर अगर कपूर चुर सुगंधअगिनि जराय है |सब करमकाष्ठ सु काटने मिसधूम धूम उड़ाय है |0 ह्रीं श्रीअभिनन्दन जिनेन्द्राय अष्टकर्मदहनाय धूपं नि0स्वाहा |7|
आम निंबु सदा फलादिकपक्व पावन आन जी |मोक्षफल के हेत पूजौंजोरि के जुग पान जी ||0 ह्रीं श्रीअभिनन्दन जिनेन्द्राय मोक्षफल प्राप्तये फलं नि0स्वाहा |8|
अष्ट द्रव्य संवारि सुन्दर सुजस गाय रसाल ही |नचत रजत जजौं चरन जुगनाय नाय सुभाल ही ||0 ह्रीं श्रीअभिनन्दन जिनेन्द्राय अनर्घ्यपदप्राप्तये अर्घ्यं नि0स्वाहा |9|

                       पंच कल्याणक अर्घ्यावली
शुकल छट्ट वैशाख विषै तजिआये श्री जिनदेव |सिद्धारथा माता के उर मेंकरे सची शुचि सेव ||रतन वृष्टि आदिक वर मंगलहोत अनेक प्रकार |ऐसे गुननिधि को मैं पूजौंध्यावौं बारम्बार || ह्री वैशाखशुक्ला षष्ठीदिने गर्भमंगलप्राप्ताय श्रीअभिअर्घ्यं नि0 |1|
माघ शुकल तिथि द्वादशि के दिनतीन लोक हितकार |अभिनन्दन आनन्दकंद तुमलिनो जग अवतार ||एक महूरत नरकमांहि हूपायो सब जिय चैन |कनकवरन कपि-चिह्न-धरन पद जजौं तुम्हें दिन रैन || ह्रीं माघशुक्ला द्वादश्यां जन्ममंगलप्राप्ताय श्रीअभिअर्घ्यं नि0 |2|
साढ़े छत्तिस लाख सुपूरबराज भोग वर भोग |कछु कारन लखि माघ शुकलद्वादशि को धार् यो जोग ||षष्टम नियम समापत करिलिय इंद्रदत्त घर छीर |जय धुनि पुष्प रतन गंधोदकवृष्टि सुगंध समीर || ह्रीं माघशुक्ला द्वादश्यां तपोमंगलप्राप्ताय श्रीअभिअर्घ्यं नि0 |3|
पौष शुक्ल चौदशि को घातेघाति करम दुखदाय |उपजायो वर बोध जास कोकेवल नाम कहाय ||समवसन लहि बोधि धरम कहिभव्य जीव सुखकन्द |मो कों भवसागर तें तारोजय जय जय अभिनन्द || ह्रीं पौषशुक्ला चतुर्दश्यां केवलज्ञानप्राप्ताय श्रीअभिअर्घ्यं नि0 |4|
जोग निरोग अघातिघाति लहिगिर समेद तें मोख |मास सकल सुखरास कहेबैशाख शुकल छठ चोख ||चतुरनिकाय आय तित कीनीभगति भाव उमगाय |हम पूजत इत अरघ लेय जिमिविघन सघन मिट जाय || ह्रीं वैशाखशुक्ला षष्ठीदिने मोक्षमंगलप्राप्ताय श्रीअभिअर्घ्यं नि0 |5|
                               जयमाला
दोहाः- तुंग सु तन धनु तीन सौ पचास सुख धाम |कनक वरन अवलौकि केपुनि पुनि करुं प्रणाम |1|
         
सच्चिदानन्द सद्ज्ञान सद्दर्शनीसत्स्वरुपा लई सत्सुधा सर्सनी |सर्वाआनन्दाकंदा महादेवाजास पादाब्ज सेवैं सबै देवता |2|गर्भ  जन्म निःकर्म कल्यान मेंसत्व को शर्म पूरे सबै थान में |वंश इक्ष्वाकु में आप ऐसे भयेज्यों निशा शर्द में इन्दु स्वेच्छै ठये |3|
होत वैराग लौकांतुर बोधियोफेरि शिविकासु चढ़ि गहन निज सोधियो |घाति चौघातिया ज्ञान केवल भयोसमवसरनादि धनदेव तब निरमयो |4|एक है इन्द्र नीली शिला रत्न कीगोल साढ़ेदशै जोजने रत्न की |चारदिश पैड़िका बीस हज्जार हैरत्न के चूर का कोट निरधार है |5|कोट चहुंओर चहुंद्वार तोरन खँचेतास आगे चहूं मानथंभा रचे |मान मानी तजैं जास ढिग जाय केनम्रता धार सेवें तुम्हें आय के |6|
बिंब सिंहासनों पै जहां सोहहींइन्द्रनागेन्द्र केते मने मोहहीं |वापिका वारिसों जत्र सोहे भरीजास में न्हात ही पाप जावै टरी |7|तास आगे भरी खातिका वारि सोंहंस सूआदि पंखी रमैं प्यार सों |पुष्प की वाटिका बाग वृक्षें जहांफूल  श्री फले सर्व ही हैं तहां |8|कोट सौवर्ण का तास आगे खड़ाचार दर्वाज चौ ओर रत्नों जड़ा |चार उद्यान चारों दिशा में गनाहै धुजापंक्ति और नाट्यशाला बना |9|तासु आगें त्रिती कोट रुपामयीतूप नौ जास चारों दिशा में ठयी |धाम सिद्धान्त धारीनके हैं जहां सभाभूमि है भव्य तिष्ठें तहां |10|तास आगे रची गन्धकूटी महातीन है कट्टिनी चारु शोभा लहा |एक पै तौ निधैं ही धरी ख्यात हैंभव्य प्रानी तहां लो सबै जात हैं |11|दूसरी पीठ पै चक्रधारी गमैतीसरे प्रातिहारज लशै भाग में |तास पै वेदिका चार थंभान कीहै बनी सर्व कल्यान के खान की |12|तासु पै हैं सुसिंघासनं भासनंजासु पै पद्म प्राफुल्ल है आसनं |तासु पै अन्तरीक्षं विराजै सहीतीन छत्रे फिरें शीस रत्ने यही |13|वृक्ष शोकापहारी अशोकं लसैदुन्दुभी नाद  पुष्प खंते खसै |देह की ज्योतिसों मण्डलाकार हैसात सौ भव्य ता में लखेंसार है |14|दिव्य वानी खिरे सर्व शंका हरेश्री गनाधीश झेलें सु शक्ति धरे |धर्मचक्री तुही कर्मचक्री हनेसर्वशक्री नमें मोद धारे घने |15|भव्य को बोधि सम्मेदतें शिव गयेतत्र इन्द्रादि पूजै सु भक्तिमये |हे कृपासिंधु मो पै कृपा धारियेघोर संसार सों शीघ्र मो तारिये |16|छन्दःजय जय अभिनन्दा आनंदकंदाभव समुन्द्र वर पोत इवा |भ्रम तम शतखंडाभानुप्रचंडातारि तारि जग रैन दिवा |17| ह्रीं श्रीअभिनन्दन जिनेन्द्राय पूर्णार्घ्यं निर्वपामीति स्वाहा |
श्रीअभिनन्दन पाप निकन्दन तिन पद जो भवि जजै सु धहर |ता के पुन्य भानु वर उग्गे दुरित तिमिर फाटै दुखकार ||पुत्र मित्र धन धान्य कमल यह विकसै सुखद जगतहित प्यार |कछुक काल में सो शिव पावैपढ़ै सुने जिन जजै निहार |18|इत्याशीर्वादः (पुष्पांजलिं क्षिपेत्)      

No comments:

Post a Comment