Search This Blog

Sunday, 24 January 2016

aadinath_ji_pooja

अडिल्ल परमपूज्य वृषभेष स्वयंभू देवजू |पिता नाभि मरुदेवि करें सुर सेवजू ||कनक वरण तन-तुंग धनुष पनशत तनो |कृपासिंधु इत आइ तिष्ठ मम दुख हनो |1| ह्रीं श्रीआदिनाथ जिन ! अत्र अवतर अवतर संवौषट् | ह्रीं श्रीआदिनाथ जिन ! अत्र तिष्ठ ठः ठः | ह्रीं श्रीआदिनाथ जिन ! अत्र मम सन्निहितो भव भव वषट् |

हिमवनोद् भव वारि सु धारिकेजजत हौं गुनबोध उचारिके |परमभाव सुखोदधि दीजियेजन्ममृत्यु जरा क्षय कीजिये || ह्रीं श्रीवृषभदेवजिनेन्द्राय जन्म जरा मृत्यु विनाशनाय जलं नि0स्वाहा |1|
मलय चन्दन दाहनिकन्दनंघसि उभै कर में करि वन्दनं |जजत हौं प्रशमाश्रय दीजियेतपत ताप तृषा छय कीजिये || ह्रीं श्रीवृषभदेवजिनेन्द्राय भवातापविनाशनाय चन्दनं नि0स्वाहा |2|
अमल तन्दुल खंडविवर्जितंसित निशेष महिमामियतर्जितं |जजत हौं तसु पुंज धरायजीअखय संपति द्यो जिनरायजी || ह्रीं श्रीवृषभदेवजिनेन्द्राय अक्षयपदप्राप्तये अक्षतान् नि0स्वाहा |3|
कमल चंपक केतकि लीजियेमदनभंजन भेंट धरीजिये |परमशील महा सुखदाय हैंसमरसूल निमूल नशाय हैं || ह्रीं श्रीवृषभदेवजिनेन्द्राय कामबाणविध्वंसनाय पुष्पं नि0स्वाहा |4|
सरस मोदनमोदक लीजियेहरनभूख जिनेश जजीजिये |सकल आकुल अंतकहेतु हैंअतुल शांत सुधारस देतु हैं || ह्रीं श्रीवृषभदेवजिनेन्द्राय क्षुधादिरोगविनाशनाय नैवेद्यं नि0स्वाहा |5|निविड़ मोह महातम छाइयोस्वपर भेद  मोहि लखाइयो |हरनकारण दीपक तासकेजजत हौं पद केवल भासके || ह्रीं श्रीवृषभदेवजिनेन्द्राय मोहान्धकारविनाशनाय दीपं नि0स्वाहा |6|
अगर चन्दन आदिक लेय केपरम पावन गंध सु खेय के |अगनिसंग जरें मिस धूम केसकल कर्म उड़े यह घूम के || ह्रीं श्रीवृषभदेवजिनेन्द्राय अष्टकर्मदहनाय धूपं नि0स्वाहा |7|
सुरस पक्व मनोहर पावनेविविध ले फल पूज रचावने |त्रिजगनाथ कृपा अब कीजियेहमहिं मोक्ष महाफल दीजिये || ह्रीं श्रीवृषभदेवजिनेन्द्राय मोक्षफलप्राप्तये फलं नि0स्वाहा |8|
जलफलादि समस्त मिलायकेजजत हौं पद मंगल गायके |भगत वत्सल दीन दयालजीकरहु मोहि सुखी लखि हालजी || ह्रीं श्रीवृषभदेवजिनेन्द्राय अनर्घ्यपदप्राप्तये अर्घ्यं नि0स्वाहा |9|
पंचकल्याणक अर्घ्यावली
असित दोज आषाढ़ सुहावनोगरभ मंगल को दिन पावनो |हरि सची पितुमातहिं सेवहीजजत हैं हम श्री जिनदेव ही || ह्रीं आषाढ़कृष्णा द्वितीयादिने गर्भमगंलप्राप्ताय श्री वृषभदेवाय अर्घ्य नि0 |1|
असित चैत सु नौमि सुहाइयोजनम मंगल ता दिन पाइयो |हरि महागिरिपे जजियो तबैहम जजें पद पंकज को अबै || ह्रीं चैत्रकृष्णा नवमीदिने जन्ममगंलप्राप्ताय श्रीवृषभदेवाय अर्घ्य नि0 |2|
असित नौमि सु चैत धरे सहीतप विशुद्ध सबै समता गही |निज सुधारस सों भर लाइकेहम जजें पद अर्घ चढ़ाइके || ह्रीं चैत्रकृष्णा नवमीदिने दीक्षामगंलप्राप्ताय श्रीवृषभदेवाय अर्घ्यं नि0 |3|
असित फागुन ग्यारसि सोहनोंपरम केवलज्ञान जग्यो भनौं |हरि समूह जजें तहँ आइकेहम जजें इत मंगल गाइके || ह्रीं फाल्गुनकृष्णैकादश्यां केवलज्ञानप्राप्ताय श्रीवृषभदेवाय अर्घ्यं नि0 |4|
असित चौदसि माघ विराजईपरम मोक्ष सुमंगल साजई |हरि समूह जजें कैलाशजीहम जजें अति धार हुलास जी || ह्रीं माघकृष्णा चतुर्दश्यां मोक्षमंगलप्राप्ताय श्रीवृषभदेवाय अर्घ्यं नि0 |5|
जयमाला
जय जय जिनचन्दा आदि जिनन्दाहनि भवफन्दा कन्दा जू |वासव शतवंदा धरि आनन्दाज्ञान अमंदा नन्दा जू |1|त्रिलोक हितंकर पूरन पर्मप्रजापति विष्णु चिदातम धर्म |जतीसुर ब्रह्मविदाबंर बुद्धवृषंक अशंक क्रियाम्बुधि शुद्ध |2|जबै गर्भागम मंगल जानतबै हरि हर्ष हिये अति आन |पिता जजनी पद सेव करेयअनेक प्रकार उमंग भरेय |3|जन्मे जब ही तब ही हरि आयगिरेन्द्रविषै किय न्हौन सुजाय |नियोग समस्त किये तित सारसु लाय प्रभू पुनि राज अगार |4|पिता कर सौंपि कियो तित नाटअमंद अनंद समेत विराट |सुथान पयान कियो फिर इंदइहां सुर सेव करें जिनचन्द |5|कियौ चिरकाल सुखाश्रित राजप्रजा सब आनँद को तित साज |सुलिप्त सुभोगिनि में लखि जोगकियो हरि ने यह उत्तम योग |6|निलंजन नाच रच्यो तुम पासनवों रस पूरित भाव विलास |बजै मिरदंग दृम दृम जोरचले पग झारि झनांझन जोर |7|घना घन घंट करे धुनि मिष्टबजै मुहचंग सुरान्वित पुष्ट |खड़ी छिनपास छिनहि आकाशलघु छिन दीरघ आदि विलास |8|ततच्छन ताहि विलै अविलोयभये भवतैं भवभीत बहोय |सुभावत भावन बारह भायतहां दिव ब्रह्म रिषीश्वर आय |9|प्रबोध प्रभू सु गये निज धामतबे हरि आय रची शिवकाम |कियो कचलौंच प्रयाग अरण्यचतुर्थम ज्ञान लह्यो जग धन्य |10|धर् यो तब योग छमास प्रमानदियो श्रेयांस तिन्हें इखु दान |भयो जब केवलज्ञान जिनेंद्रसमोसृत ठाठ रच्यो सु धनेंद्र |11|तहां वृष तत्व प्रकाशि अशेषकियो फिर निर्भय थान प्रवेश |अनन्त गुनातम श्री सुखराशतुम्हें नित भव्य नमें शिव आश |12|यह अरज हमारी सुन त्रिपुरारीजन्म जरा मृतु दूर करो |शिवसंपति दीजे ढील  कीजेनिज लख लीजे कृपा धरो |13| ह्रीं श्रीवृषभदेवजिनेन्द्राय पूर्णार्घ्यं निर्वपामीति स्वाहा ||
जो ऋषभेश्वर पूजेमनवचतन भाव शुद्ध कर प्रानी |सो पावै निश्चै सोंभुक्ति  मुक्ति सार सुख थानी |14|इत्याशीर्वादः (पुष्पांजलिं क्षिपेत्)

No comments:

Post a Comment