Search This Blog

Thursday, 21 January 2016

vimalnath_chalisa

सिद्ध अनंतानंत नमन करसरस्वती को मन में ध्याय 
विमल प्रभु की विमल भक्ति करचरण कमल को शीश नवाय ।।

जय श्री विमलनाथ विमलेशआठो कर्म किये निःशेष 
कृत वर्मा के राज दुलारेरानी जयश्यामा के प्यारे ।।

मंगलिक शुभ सपने सारेजगजननी ने देखे न्यारे 
शुक्ल चतुर्थी माघ मास कीजन्म जयंती विमलनाथ की ।।

जन्मोत्सव देवों ने मनायाविमलप्रभु शुभ नाम धराया 
मेरु पर अभिषेक करायागंधोदक श्रद्धा से लगाया ।।

वस्त्राभूषण दिव्य पहनाकरमात पिता को सौपा आकर 
साठ लाख वर्षायु प्रभु कीअवगाहना थी साठ धनुष की ।।

कंचन जैसी छवि प्रभु तन कीमहिमा कैसे गाऊ में उनकी 
बचपन बितायौवन आयापिता ने राजतिलक करवाया ।।

चयन करो सुन्दर वधुओ काआयोजन किया शुभ विवाह का 
एक दिन देखि ओस घास परहिमकण देखे नयन प्रितीभर ।।

हुआ संसर्ग सूर्य रश्मि सेलुप्त हुए सब मोती जैसे 
हो विश्वास प्रभु को कैसेखड़े रहे वे चित्रलिखित से ।।

क्षणभंगुर हैं ये संसारएक धर्म ही हैं बस सार 
वैराग्य ह्रदय में समायाछोड़े क्रोध मान और माया ।।

घर पहुचे अनमने से होकरराजपाठ निज सूत को देकर 
देवभई शिविका पर चढ़करगए सहेतुक वन में जिनवर ।।

माघ मास चतुर्थी कारीनमः सिद्ध कह दीक्षा धारी 
रचना समोशरण हितकारदिव्य देशना हुई हितकार ।।

उपशम करके मिथ्यात्व काअनुभव करलो निज आतम का 
मिथ्यातम का होय निवारणमिटे संसार भ्रमण का कारण ।।

बिन सम्यक्त्व के जप तप पूजननिष्फल हैं सारे फल अर्चन 
विषफल हैं विषयभोग सबइनको त्यागो हेय जान अब ।।

द्रव्य भाव नो कमोदी सेभिन्न है आतम देव सभी से 
निश्च्य करके निज आतम काध्यान करो तुम परमातम का ।।

ऐसी प्यारी हित की वाणीसुनकर सुखी हुए सब प्राणी 
दूर दूर तक हुआ विहारकिया सभी ने आत्मोद्धार ।।

मंदर आदि पचपन गणधरअडसठ सहस दिगंबर मुनिवर 
उम्र रही जब तीस दिनों कीजा पहुचे सम्मेदशिखर जी ।।

हुआ बाह्य वैभव परिहारशेप कर्म बंधन निखार 
आवागमन का कर संहारप्रभु ने पाया मोक्षागार ।।

षष्ठी कृष्ण मास आषाढ़देव करें जिन भक्ति प्रगाढ़ 
सुवीर कूट पूजे मन लायनिर्वाणोत्सव करें हर्षाय ।।

जो भावी विमल प्रभु को ध्यावेवे सब मनवांछित फल पावे 
अरुणा करती विमल स्तवनढीले हो जावे भव बंधन ।।

No comments:

Post a Comment