Search This Blog

Sunday, 24 January 2016

swayambhu_strotra

श्री ऋषभजिनस्तवनम्
वंशस्थ छन्द:
स्वयम्भुवा भूत-हितेन भूतले,
समञ्जस-ज्ञान-विभूति-चक्षुषा।
विराजितं येन विधुन्वता तम:,
क्षपाकरेणेव गुणोत्करै: करै:॥ १॥

प्रजापति र्य: प्रथमं जिजीविषू:
शशास कृष्यादिषु कर्मसु प्रजा:।
प्रबुद्धतत्त्व: पुनरद्भुतोदयो,
ममत्वतो निर्विविदे विदांवर:॥ २॥

विहाय य: सागर-वारि-वाससं,
वधू-मिवेमां वसुधा-वधू सतीम्।
मुमुक्षु-रिक्ष्वाकु-कुलादि-रात्मवान्,
प्रभु: प्रवव्राज सहिष्णु-रच्युत:॥ ३॥

स्व-दोष-मूलं स्व-समाधि-तेजसा,
निनाय यो निर्दय-भस्म-सात्-क्रियाम्।
जगाद तत्त्वं जगतेऽर्थिनेऽञ्जसा,
बभूव च ब्रह्म-पदा-मृतेश्वर:॥ ४॥

स विश्व-चक्षुर्वृषभोऽर्चित: सतां,
समग्र-विद्यात्म-वपु र्निरञ्जन:।
पुनातु चेतो मम नाभिनन्दनो,
जिनो जित-क्षुल्लक-वादि-शासन:॥ ५॥

श्रीअजितजिनस्तवनम्
उपजाति छन्द:
यस्य प्रभावात् त्रिदिवच्युतस्य,
क्रीडास्वपि क्षीव-मुखार-विन्द:।
अजेय-शक्ति-र्भुवि बन्धुवर्गश्,
चकार नामाऽजित इत्यबन्ध्यम् ॥ 6

अद्यापि यस्याऽजित-शासनस्य,
सतां प्रणेतु: प्रतिमङ्गलार्थम्।
प्रगृह्यते नाम परं पवित्रं,
स्व-सिद्धि-कामेन जनेन लोके ॥ 7

य: प्रादुरासीत् प्रभु-शक्ति-भूम्ना,
भव्या-शया-लीन-कलङ्क-शान्त्यै।
महा-मुनि र्मुक्त -घनोप-देहो,
यथारविन्दाभ्यु-दयाय भास्वान्॥ 8

येन प्रणीतं पृथु-धर्म-तीर्थं,
ज्येष्ठं जना: प्राप्य जयन्ति दु:खम्।
गाङ्गं ह्रदं चन्दन-पङ्क-शीतं,
गज-प्रवेका इव घर्म-तप्ता:॥ 9

स ब्रह्म-निष्ठसम-मित्र-शत्रुर्,
विद्या-विनिर्वान्त-कषाय-दोष:।
लब्धात्म-लक्ष्मी-रजितो-जितात्मा,
जिन-श्रियं मे भगवान् विधत्ताम्॥ 10

श्रीशम्भवजिनस्तवनम्
इन्द्रवज्रा छन्द:
त्वं शम्भव: संभव-तर्ष-रोगै:,
संतप्य-मानस्य जनस्य लोके।
आसी-रिहा-कस्मिक एव वैद्यो,
वैद्यो यथाऽनाथ-रुजां प्रशान्त्यै॥ 11

अनित्य-मत्राण-महं क्रियाभि:,
प्रसक्त-मिथ्याऽध्य-वसाय-दोषम्।
इदं जगज्-जन्म-जरान्त-कार्तं,
निरञ्जनां शान्तिमजीगमस्त्वम्॥ १२॥

शत-ह्रदोन्मेष-चलं हि सौख्यं,
तृष्णा-मयाप्यायन-मात्र-हेतु:।
तृष्णाभि-वृद्धिश्च तपत्यजस्रं,
तापस्तदायासय-तीत्यवादी:॥ 13

बन्धश्च मोक्षश्च तयोश्च हेतू
बद्धश्च मुक्तश्च फलं च मुक्ते:।
स्याद्वादिनो नाथ! तवैव युक्तं,
नैकान्त-दृष्टेस्त्वमतोऽसि शास्ता॥ 14

शक्रोऽप्य-शक्तस्तव पुण्यकीर्ते:
स्तुत्यां प्रवृत्त: किमु मादृशोऽज्ञ:।
तथापि भक्त्या स्तुत-पाद-पद्मो,
ममार्य! देया: शिव-ताति-मुच्चै:॥ 15

श्रीअभिनन्दनजिनस्तवनम्
वंशस्थ छन्द:
गुणाभिनन्दा-दभिनन्दनो भवान्,
दयावधूं क्षान्ति-सखी-मशिश्रियत्।
समाधि-तन्त्रस्तदु-पोपपत्तये,
द्वयेन नैग्र्रन्थ्यगुणेन चायुजत्॥ 16

अचेतने तत्कृतबन्धजेऽपि च,
ममेद-मित्याभिनिवेशिक-ग्रहात्।
प्रभंगुरे स्थावर-निश्चयेन च,
क्षतं जगत्-तत्त्वमजिग्रहद्-भवान्॥ 17

क्षुदादि-दु:ख-प्रतिकारत: स्थितिर्,
न चेन्द्रियार्थ-प्रभवाल्प-सौख्यत:।
ततो गुणो नास्ति च देह-देहिनो-
रितीद-मित्थं भगवान् व्यजिज्ञपत्॥ 18

जनोऽतिलोलोऽप्यनुबन्ध-दोषतो,
भया-दकार्येष्विह न प्रवर्तते।
इहाऽप्य-मुत्राप्यनुबन्ध-दोषवित्,
कथं सुखे संसजतीति चाऽब्रवीत्॥19

स चानुबन्धोऽस्य जनस्य तापकृत्,
तृषोऽभिवृद्धि:सुखतो न च स्थिति:।
इति प्रभो! लोकहितं यतो मतं,
ततो भवानेव गति: सतां मत:॥२०॥

श्रीसुमतिजिनजिनस्तवनम्
उपजाति छन्द:
अन्वर्थ-संज्ञ: सुमति-र्मुनिस्त्वं,
स्वयं मतं येन सुयुक्ति-नीतम्।
यतश्च शेषेषु मतेषु नास्ति,
सर्व-क्रिया-कारक-तत्त्व-सिद्धि:॥ 21

अनेक-मेकं च तदेव तत्त्वं,
भेदान्वय-ज्ञान-मिदं हि सत्यम्।
मृषोपचारोऽन्यतरस्य लोपे,
तच्छेष-लोपोऽपि ततोऽनुपाख्यम्॥ 22

सत: कथञ्चित् तदसत्त्व-शक्ति:,
खे नास्ति पुष्पं तरुषु प्रसिद्धम्।
सर्व-स्वभाव-च्युत-मप्रमाणं,
स्व-वाग्-विरुद्धं तव दृष्टितोऽन्यत्॥२३॥

न सर्वथा नित्यमुदेत्य-पैति,
न च क्रिया-कारक-मत्र युक्तम्।
नैवा-सतो जन्म सतो न नाशो,
दीपस्तम:पुद्गल-भावतोऽस्ति॥24

विधि-र्निषेधश्च कथञ्चिदिष्टौ,
विविक्षया मुख्य-गुण-व्यवस्था।
इति प्रणीति: सुमतेस्तवेयं,
मति-प्रवेक: स्तुवतोऽस्तु नाथ!॥ 25

श्रीपद्मप्रभजिनस्तवनम्
उपजाति छन्द:
पद्मप्रभ: पद्म-पलाश-लेश्य:,
पद्मा-लया-लिङ्गित-चारु-मूर्ति:।
बभौ भवान् भव्य-पयो-रुहाणां,
पद्माकराणा-मिव पद्म-बन्धु:॥ 26

बभार पद्मां च सरस्वतीं च,
भवान् पुरस्तात् प्रति-मुक्ति-लक्ष्म्या:।
सरस्वती-मेव समग्र-शोभां,
सर्वज्ञ-लक्ष्मीं ज्वलितां विमुक्त:॥27

शरीर-रश्मि-प्रसर: प्रभोस्ते,
बालार्क-रश्मिच्छवि-रालि-लेप।
नरा-मरा-कीर्ण-सभां प्रभावच्,
छैलस्य पद्माभ-मणे: स्व-सानुम्॥ 28

नभस्तलं पल्लवयन्निव त्वं,
सहस्र-पत्राम्बुज-गर्भ-चारै:।
पादाम्बुजै: पातित-मार-दर्पो,
भूमौ प्रजानां विजहर्थ भूत्यै॥29

गुणाम्बुधे र्विप्रुष- मप्यजस्रं,
नाखण्डल: स्तोतु-मलं तवर्षे:।
प्रागेव मादृक् किमु-ताति भक्तिर्,
मां बाल-माला-पय-तीदमित्थम्॥30

श्रीसुपाश्र्वजिनस्तवनम्
उपजाति छन्द:
स्वास्थ्यं यदाऽऽत्यन्तिक-मेष पुंसां,
स्वार्थो न भोग: परिभङ् गु-रात्मा।
तृषोऽनुषङ्गान् न च तापशान्ति-,
रितीद-माख्याद् भगवान् सुपाश्र्व:॥31

अजङ्गमं जङ्गमनेय-यन्त्रं,
यथा तथा जीव-धृतं शरीरम्।
बीभत्सु पूति-क्षयि-तापकं च,
स्नेहो वृथाऽत्रेति हितं त्व-माख्य:॥32

अलंघ्य-शक्ति-र्भवितव्य-तेयं,
हेतु-द्वया-विष्कृत-कार्य-लिङ्गा।
अनीश्वरो जन्तु-रहं-क्रियात्र्त:,
संहत्य कार्येष्विति साध्ववादी:॥33

बिभेति मृत्योर्न ततोऽस्ति मोक्षो,
नित्यं शिवं वाञ्छति नाऽस्य लाभ:।
तथापि बालो भय-काम-वश्यो,
वृथा स्वयं तप्यत इत्यवादी:॥34

सर्वस्य तत्त्वस्य भवान् प्रमाता,
मातेव बालस्य हिताऽनुशास्ता।
गुणावलोकस्य जनस्य नेता,
मयापि भक्त्या परिणूयसेऽद्य॥ ३५॥

श्री चन्द्रप्रभजिनस्तवनम्
उपजाति छन्द:
चन्द्रप्रभं चन्द्र-मरीचि-गौरं,
चन्द्रं द्वितीयं जगतीव कान्तम्।
वन्देऽभिवन्द्यं महता-मृषीन्द्रं,
जिनं जित-स्वान्त-कषाय-बन्धम्॥36

यस्याङ्ग-लक्ष्मी-परिवेष-भिन्नं,
तमस्तमोऽरेरिव रश्मि-भिन्नम्,
ननाश बाह्यं बहुमानसं च,
ध्यान-प्रदीपातिशयेन भिन्नम्॥37

स्व-पक्ष-सौस्थित्य-मदाऽवलिप्ता,
वाक्-सिंह-नादै-र्विमदा बभूवु:।
प्रवादिनो यस्य मदाद्र्र-गण्डा,
गजा यथा केसरिणो निनादै:॥38

य: सर्वलोके परमेष्ठिताया:,
पदं बभूवाद्भुत- कर्म-तेजा:।
अनन्त-धामाक्षर-विश्व- चक्षु:,
समन्त- दु:ख- क्षय-शासनश्च॥३९॥

स चन्द्रमा भव्य-कुमुद्-वतीनां,
विपन्न-दोषाभ्र-कलङ्क-लेप:।
व्याकोश-वाङ् -न्याय-मयूख-माल:,
पूयात् पवित्रो भगवान् मनो मे॥४०॥

श्रीसुविधिजिनस्तवनम्
उपजाति छन्द:
एकान्त-दृष्टि-प्रतिषेधि तत्त्वं,
प्रमाण-सिद्धं त-दतत्-स्वभावम्।
त्वया प्रणीतं सुविधे! स्वधाम्ना,
नैतत्समालीढ-पदं त्वदन्यै:॥41

तदेव च स्यान् न तदेव च स्यात्,
तथाप्रतीतेस्तव तत्कथञ्चित्।
नात्यन्त-मन्यत्व-मनन्यता च,
विधेर्निषेधस्य च शून्य-दोषात्॥ 42

नित्यं तदे-वेद-मिति प्रतीतेर्,
न नित्य-मन्यत्प्रतिपत्ति-सिद्धे:।
न तद्विरुद्धं बहि-रन्तरङ्ग-
निमित्त-नैमित्तिक-योगतस्ते॥43

अनेक-मेकं च पदस्य वाच्यं,
वृक्षा इति प्रत्ययवत् प्रकृत्या।
आकाङ्क्षिण: स्यादिति वै निपातो,
गुणानपेक्षे नियमेऽपवाद:॥44

गुण-प्रधानार्थ-मिदं हि वाक्यं,
जिनस्य ते तद् द्विषता-मपथ्यम्।
ततोऽभिवन्द्यं जगदीश्वराणां,
ममापि साधोस्तव पाद-पद्मम्॥45

श्रीशीतलजिनस्तवनम्
वंशस्थ छन्द:
न शीतलाश्-चन्दन- चन्द्र- रश्मयो,
न गाङ्गमम्भो न च हार-यष्टय:।
यथा मुनेस्तेऽनघ- वाक्य- रश्मय:,
शमाम्बु-गर्भा: शिशिरा-विपश्चिताम्॥ 46

सुखाभि-लाषा-नल-दाह-मूच्र्छितं,
मनो निजं ज्ञान-मया-मृताम्बुभि:।
व्यदिध्य-पस्त्वं विष-दाह-मोहितं,
यथा भिषग्मन्त्रगुणै: स्व-विग्रहम्॥ 47

स्व-जीविते काम-सुखे च तृष्णया,
दिवा श्रमार्ता निशि शेरते प्रजा:।
त्वमार्य नक्तंदिव-मप्रमत्तवा-
नजागरे-वात्म-विशुद्ध-वत्र्मनि॥48

अपत्य-वित्तोत्तर-लोक-तृष्णया,
तपस्विन: केचन कर्म कुर्वते।
भवान् पुन र्जन्म-जरा-जिहासया,
त्रयीं प्रवृत्तिं समधी-रवारुणत्॥49

त्व-मुत्तम- ज्योति-रज: क्व निर्वृत:,
क्व ते परे बुद्धि-लवोद्धव-क्षता:।
तत: स्व-नि:श्रेयस-भावना-परैर्,
बुध-प्रवेकै र्जिन-शीत-लेड्यसे॥ 50

श्री श्रेयोजिनस्तवनम्
उपजाति छन्द:
श्रेयान् जिन: श्रेयसि वत्र्मनीमा:,
श्रेय: प्रजा: शास-दजेय-वाक्य:।
भवांश्चकासे भुवन-त्रयेऽस्मिन्,
नेको यथा वीत-घनो विवस्वान्॥51

विधि र्विषक्त-प्रतिषेध-रूप:,
प्रमाण-मत्रान्यतरत्प्रधानम्।
गुणोऽपरो मुख्यनियाम-हेतुर्,
नय: स दृष्टान्त-समर्थनस्ते॥52

विवक्षितो मुख्य इतीष्यतेऽन्यो,
गुणोऽविवक्षो न निरात्मकस्ते।
तथारि-मित्रानु-भयादि-शक्तिर्,
द्वया-वधि: कार्य-करं हि वस्तु॥53

दृष्टान्त-सिद्धा-वुभयो-र्विवादे,
साध्यं प्रसिद्ध्येन् न तु तादृगस्ति।
यत्सर्वथैकान्त-नियामि-दृष्टं,
त्वदीय दृष्टि-र्विभवत्यशेषे॥54

एकान्त-दृष्टि-प्रतिषेध-सिद्धिर्,
न्यायेषुभि र्मोहरिपुं निरस्य।
असि स्म कैवल्य-विभूति-सम्राट्,
ततस्त्व-मर्हन्नसि मे स्तवार्ह:॥55

श्री वासुपूज्यजिनस्तवनम्
उपजाति छन्द:
शिवासु पूज्योऽभ्युदय-क्रियासु,
त्वं वासुपूज्यस् त्रिदशेन्द्र-पूज्य:।
मयापि पूज्योऽल्पधिया मुनीन्द्र!,
दीपार्चिषा किं तपनो न पूज्य:॥56

न पूजयार्थस्त्वयि वीतरागे,
न निन्दया नाथ! विवान्त-वैरे।
तथापि ते पुण्य-गुणस्मृति र्न:,
पुनातु चित्तं दुरिताञ्जनेभ्य:॥ 57

पूज्यं जिनं त्वाऽर्चयतो जनस्य,
सावद्य-लेशो बहु-पुण्य-राशौ।
दोषाय नालं कणिका विषस्य,
न दूषिका शीत-शिवाम्बु-राशौ॥ 58

यद्-वस्तु बाह्यं गुण-दोष-सूतेर्,
निमित्त-मभ्यन्तर-मूल-हेतो:।
अध्यात्म-वृत्तस्य तदङ्ग-भूत-.
मभ्यन्तरं केवल-मप्यलं ते॥ 59

बाह्ये-तरो-पाधि-समग्र-तेयं,
कार्येषु ते द्रव्य-गत: स्वभाव:।
नैवाऽन्यथा मोक्ष-विधिश्च पुंसां,
तेनाऽभि-वन्द्यस्त्व-मृषि-र्बुधानाम्॥ 60

श्रीविमलजिनस्तवनम्
वंशस्थ छन्द:
य एव नित्य-क्षणिकादयो नया,
मिथोऽनपेक्षा: स्व-पर-प्रणाशिन:।
त एव तत्त्वं विमलस्य ते मुने:,
परस्परेक्षा: स्व-परोपकारिण:॥ 61

यथैकश: कारक-मर्थ-सिद्धये,
समीक्ष्य शेषं स्व-सहाय-कारकम्।
तथैव सामान्य-विशेष-मातृका,
नयास्तवेष्टा गुण-मुख्य-कल्पत:॥62

परस्परेक्षाऽन्वय-भेद-लिङ्गत:,
प्रसिद्ध-सामान्य-विशेषयोस्तव।
समग्रताऽस्ति स्व-परावभासकं,
यथा प्रमाणं भुवि बुद्धि-लक्षणम्॥63

विशेष्य-वाच्यस्य विशेषणं वचो,
यतो विशेष्यं विनियम्यते च यत्।
तयोश्च सामान्य-मति-प्रसज्यते,
विवक्षितात्स्यादिति तेऽन्यवर्जनम्॥ 64

नयास्तव स्यात्पद-सत्य-लाञ्छिता,
रसोपविद्धा इव लोह-धातव:।
भवन्त्य-भिप्रेत-गुणा यतस्ततो,
भवन्तमार्या: प्रणता हितैषिण:॥65

श्रीअनन्तजिनस्तवनम्
वंशस्थ छन्द:
अनन्त-दोषा-शय-विग्रहो ग्रहो,
विषङ्गवान् मोह-मयश्चिरं हृदि।
यतो जितस्तत्त्व-रुचौ प्रसीदता,
त्वया ततोऽभू र्भगवा-ननन्तजित्॥66

कषायनाम्नां द्विषतां प्रमाथिना-,
मशेषयन्-नाम भवानशेषवित्।
विशोषणं मन्मथ-दुर्मदामयं,
समाधि-भैषज्य-गुणै व्र्यलीनयत्॥67

परिश्रमाऽम्बुर्भय-वीचि-मालिनी,
त्वया स्व-तृष्णा-सरि-दार्य! शोषिता।
असङ्ग-घर्मार्क-गभस्ति-तेजसा,
परं ततो निर्वृति-धाम तावकम्॥ 68

सुहृत्त्वयि श्रीसुभगत्व-मश्नुते,
द्विषंस्त्वयि प्रत्ययवत्प्रलीयते।
भवानु-दासी-नतमस्तयोरपि,
प्रभो परं चित्र-मिदं तवे-हितम्॥ 69

त्व-मीदृशस्तादृश इत्ययं मम,
प्रलाप-लेशोऽल्प-मते र्महामुने!।
अशेष-माहात्म्य-मनी-रयन्-नपि,
शिवाय संस्पर्श इवामृताम्बुधे:॥ 70

श्रीधर्मजिनस्तवनम्
रथोद्धता छन्द:
धर्म-तीर्थ-मनघं प्रवर्तयन्,
धर्म इत्यनुमत: सतां भवान्।
कर्म-कक्ष-मद-हत्तपोऽग्निभि:
शर्म शाश्वत-मवाप शङ्कर:॥ 71

देव-मानव-निकाय-सत्तमै-
रेजिषे परिवृतो वृतो बुधै:।
तारका-परिवृतोऽति-पुष्कलो,
व्योमनीव शश-लाञ्छनोऽमल:॥ 72

प्रातिहार्य-विभवै: परिष्कृतो,
देहतोऽपि विरतो भवा-नभूत्।
मोक्ष-मार्ग-मशिषन् नरामरान्,
नापि शासन-फलैषणातुर:॥ 73

काय-वाक्य-मनसां प्रवृत्तयो,
नाभवंस्तव मुनेश्चिकीर्षया।
नासमीक्ष्य भवत: प्रवृत्तयो,
धीर! तावक-मचिन्त्य-मीहितम्॥74

मानुषीं प्रकृति-मभ्य-तीतवान्,
देवता-स्वपि च देवता यत:।
तेन नाथ! पर-मासि देवता,
श्रेयसे जिनवृष! प्रसीद न:॥75

श्रीशान्तिजिनस्तवनम्
उपजाति छन्द:
विधाय रक्षां परत: प्रजानां,
राजा चिरं योऽप्रतिम-प्रताप:।
व्यधात्पुरस्तात्स्वत एव शान्तिर्,
मुनि र्दयामूर्ति-रिवाऽघ-शान्तिम्॥76

चक्रेण य: शत्रु-भयंकरेण,
जित्वा नृप: सर्वनरेन्द्र-चक्रम्।
समाधि-चक्रेण पुनर्जिगाय,
महोदयो दुर्जय-मोह-चक्रम्॥ 77

राज-श्रिया राजसु राज-सिंहो,
रराज यो राजसुभोग-तन्त्र:।
आर्हन्त्य-लक्ष्म्या पुन-रात्म-तन्त्रो,
देवा-सुरो-दार-सभे रराज॥78

यस्मिन् नभूद्राजनि राज-चक्रं,
मुनौ दया-दीधिति-धर्मचक्रम्।
पूज्ये मुहु: प्राञ्जलि-देव-चक्रं,
ध्यानोन्मुखे ध्वंसि कृतान्तचक्रम्॥ 79

स्व-दोष-शान्त्या विहितात्म-शान्ति:,
शान्ते र्विधाता शरणं गतानाम्।
भूयाद् भव-क्लेश-भयोप-शान्त्यै,
शान्तिर्जिनो मे भगवान् शरण्य:॥80

श्रीकुन्थुजिनस्तवनम्
वसन्ततिलका छन्द:
कुन्थु- प्रभृत्य- खिल-सत्त्व-दयैक- तान:,
कुन्थुर्जिनो ज्वर-जरा-मरणोपशान्त्यै।
त्वं धर्म-चक्र-मिह वर्तयसि स्म भूत्यै,
भूत्वा पुरा क्षिति- पतीश्वर-चक्रपाणि:॥ 81

तृष्णार्चिष: परिदहन्ति न शान्ति-रासा-
मिष्टेन्द्रियार्थ- विभवै: परिवृद्धि-रेव।
स्थित्यैव काय-परिताप-हरं निमित्त-
मित्यात्मवान् विषयसौख्य-पराङ् मुखोऽभूत्॥ 82

बाह्यं तप: परम- दुश्चरमा-चरंस्त्व-
माध्यात्मिकस्य तपस: परिबृंहणार्थम्।
ध्यानं निरस्य कलुष-द्वय मुत्तरस्मिन्,
ध्यानद्वये ववृतिषेऽति-शयोपपन्ने॥ 83

हुत्वा स्व- कर्म-कटुक- प्रकृतीश्चतस्रो,
रत्नत्रयातिशय-तेजसि जात-वीर्य:।
बभ्राजिषे सकल-वेद-विधे र्विनेता,
व्यभ्रे यथा वियति दीप्त-रुचि-र्विवस्वान्॥ 84

यस्मान् मुनीन्द्र! तव लोक- पिता- महाद्या,
विद्या- विभूति- कणिका- मपि नाप्नुवन्ति।
तस्माद् भवन्त-मज-मप्रतिमेय-मार्या:,
स्तुत्यं स्तुवन्ति सुधिय: स्व-हितैकताना:॥85

श्रीअरजिनस्तवनम्
पथ्यावक्तं छन्द:
गुण-स्तोकं सदुल्लङ्घ्यतद्-बहुत्व-कथास्तुति:।
आनन्त्यात्ते गुणा वक्तु-मशक्यास्त्वयि सा कथम्॥86
तथापि ते मुनीन्द्रस्ययतो नामापि कीर्तितम्।
पुनाति पुण्य-कीर्तेर्नस्ततोब्रूयाम किञ्चन॥ 87

लक्ष्मी- विभव- सर्वस्वंमुमुक्षोश्चक्र- लाञ्छनम्।
साम्राज्यं सार्व-भौमं तेजरत् तृणमिवा-भवत्॥ 88

तव रूपस्य सौन्दर्यंदृष्ट्वा तृप्ति-मनापिवान्।
द्वयक्ष: शक्र: सहस्राक्षोबभूव बहु-विस्मय:॥89

मोह-रूपो रिपु: पाप:कषाय-भट-साधन:।
दृष्टि-संपदुपेक्षास्त्रै-स्त्वया धीर! पराजित:॥ 90

कन्दर्पस्योद्धरो दर्पस्त्रैलोक्य-विजयाऽर्जित:।
ह्रेपयामास तं धीरेत्वयि प्रतिहतोदय:॥ 91

आयत्यां च तदात्वे चदु:ख-योनि-र्दुरुत्तरा।
तृष्णा-नदी त्वयोत्तीर्णाविद्या-नावा विविक्तया॥ 92

अन्तक: क्रन्दको नृणांजन्म-ज्वर- सख: सदा।
त्वा-मन्त-कान्तकं प्राप्यव्यावृत्त: काम-कारत:॥ 93

भूषा- वेषा- युध- त्यागिविद्या- दम- दया- परम्।
रूप-मेव तवाचष्टेधीर! दोष-विनिग्रहम्॥ 94

समन्ततोऽङ्ग-भासां तेपरिवेषेण भूयसा।
तमो बाह्य-मपाकीर्ण-मध्यात्मं ध्यान-तेजसा॥ 95

सर्वज्ञ-ज्योतिषोद्भूतस्तावको महिमोदय:।
कं न कुर्यात् प्रणम्रं तेसत्त्वं नाथ! सचेतनम्॥ 96

तव वागमृतं श्रीमत्सर्व- भाषा- स्वभावकम्।
प्रीणयत्यमृतं यद्-वत्प्राणिनो व्यापि संसदि॥ 97

अनेकान्तात्म-दृष्टिस्तेसती शून्यो विपर्यय:।
तत: सर्वं मृषोक्तं स्यात्तदयुक्तं स्वघातत:॥ 98

ये परस्खलितोन्-निद्रा:स्वदोषेभ-निमीलिन:।
तपस्विनस्ते किं कुर्यु-रपात्रं त्वन्मतश्रिय:॥ 99

ते तं स्व-घातिनं दोषंशमी-कर्तु- मनीश्वरा:।
त्वद्विष: स्वहनो बालास्तत्त्वा-वक्तव्यतां श्रिता:॥ 100

सदेक-नित्य-वक्तव्यास्तद्विपक्षाश्च ये नया:।
सर्वथेति प्रदुष्यन्तिपुष्यन्ति स्या-दितीह ते॥ 101

सर्वथा नियम-त्यागीयथादृष्ट-मपेक्षक:।
स्याच्छब्दस्तावके न्यायेनान्येषा-मात्म-विद्विषाम्॥ 102

अनेकान्तोऽप्यनेकान्त:प्रमाण- नय- साधन:।
अनेकान्त: प्रमाणात् तेतदेकान्तोऽर्पितान्नयात् ॥ 103

इति निरुपम-युक्त-शासन:प्रिय-हित-योग-गुणानुशासन:।
अरजिन!दम-तीर्थ-नायकस्त्वमिव सतां प्रतिबोधनाय क:॥

मति-गुण-विभवानुरूपतस्त्वयि वरदागम-दृष्टि-रूपत:।
गुणकृशमपि किञ्चनोदितंमम भवताद् दुरितासनोदितम्॥

श्री मल्लिजिनस्तवनम्
श्रीछन्द: अथवा सान्द्रपदं छन्द:
यस्य महर्षे: सकल- पदार्थ-
प्रत्यवबोध: समजनि साक्षात्।
सामर-मत्र्यं जगदपि सर्वं,
प्राञ्जलि भूत्वा प्रणिपतति स्म॥ 106

यस्य च मूर्ति: कनक-मयीव,
स्वस्फुर-दाभा-कृत-परिवेषा।
वागपि तत्त्वं कथयितु-कामा,
स्यात्पद-पूर्वा रमयति साधून्॥ 107

यस्य पुरस्ताद् विगलित-माना,
न प्रतितीथ्र्या भुवि विवदन्ते।
भू-रपि रम्या प्रति-पद-मासीज्,
जात-विकोशाम्बुज-मृदु-हासा॥ 108

यस्य समन्ताज् जिन-शिशि-रांशो:,
शिष्यक-साधु-ग्रह-विभवोऽभूत्।
तीर्थ-मपि स्वं जनन-समुद्र-,
त्रासित-सत्त्वोत्तरण-पथोऽग्रम्॥ 109

यस्य च शुक्लं परम-तपोऽग्निर्,
ध्यान-मनन्तं दुरित-मधाक्षीत्।
तं जिन-सिंहं कृत-करणीयं,
मल्लि-मशल्यं शरण-मितोऽस्मि॥ 110

श्री मुनिसुव्रतजिनस्तवनम्
वैतालीयं छन्द:
अधिगत-मुनिसुव्रत-स्थितिर्,
मुनि-वृषभो मुनि-सुव्रतोऽनघ:।
मुनि-परिषदि-निर्बभौ भवा-,
नुडु-परिषत्परिवीत-सोमवत्॥ 111

परिणत-शिखि-कण्ठ-रागया,
कृत-मद-निग्रह-विग्रहा-भया।
तव जिन! तपस: प्रसूतया,
ग्रह-परिवेष-रुचेव शोभितम्॥ 112

शशि-रुचि-शुचि-शुक्ल-लोहितं,
सुरभि-तरं विरजो निजं वपु:।
तव शिव-मति-विस्मयं यते!
यदपि च वाङ्मनसीय-मीहितम्॥ 113

स्थिति-जनन-निरोध-लक्षणं,
चर-मचरं च जगत् प्रतिक्षणम्।
इति जिन! सकलज्ञ-लाञ्छनं,
वचन-मिदं वदतां-वरस्य ते॥114

दुरित-मल-कलङ्क-मष्टकं,
निरुपम-योग-बलेन-निर्दहन्।
अभव-दभव-सौख्यवान् भवान्,
भवतु ममापि भवोपशान्तये॥115

श्री नमिजिनस्तवनम्
शिखरिणी छन्द:
स्तुति: स्तोतु: साधो:कुशल-परिणामाय स तदा,
भवेन् मा वा स्तुत्य:फल-मपि ततस्तस्य च सत:।
कि-मेवं स्वाधीन्याज्जगति सुलभे श्रायस-पथे,
स्तुयान् न त्वा विद्वान्सतत-मभिपूज्यं नमि-जिनम्॥116

त्वया धीमन्! ब्रह्मप्रणिधि- मनसा जन्म- निगलं,
समूलं निर्भिन्नंत्व-मसि विदुषां मोक्ष-पदवी।
त्वयि ज्ञान- ज्योतिर्विभव-किरणै र्भाति भगवन्,
नभूवन् खद्योताइव शुचि-रवा-वन्य-मतय:॥117

विधेयं वार्यं चा, -नुभय-मुभयं मिश्र-मपि तद्,
विशेषै: प्रत्येकंनियम-विषयैश्चा-परिमितै:।
सदाऽन्योऽन्यापेक्षै:सकल-भुवन-ज्येष्ठ-गुरुणा,
त्वया गीतं तत्त्वंबहु-नय-विवक्षेतर-वशात्॥118

अहिंसा भूतानांजगति विदितं ब्रह्म-परमं,
न सा तत्रारम्भोऽस्, - त्यणुरपि च यत्राश्रम-विधौ।
ततस्तत्- सिद्ध्यर्थंपरम- करुणो ग्रन्थ- मुभयं,
भवानेवात्याक्षीन्न च विकृत-वेषो-पधि-रत:॥119

वपुर्भूषावेष-व्यवधि-रहितं शान्तकरणं,
यतस्ते संचष्टेस्मरशरविषातंक-विजयम्,
विना भीमै: शस्त्रै-रदय-हृदयामर्ष-विलयं,
ततस्त्वं निर्मोह:शरणमसि न: शान्तिनिलय:॥ १२०॥

श्री अरिष्टनेमिजिनस्तवनम्
विषमजातावुद्गता छन्द:
भगवा- नृषि: परम- योग- दहन- हुत- कल्मषेन्धन:।
ज्ञान-विपुल-किरणै: सकलंप्रतिबुद्ध्य-बुद्ध-कमलाय-तेक्षण:

हरिवंश- केतु- रनवद्य-विनय- दम- तीर्थ- नायक:।
शील-जलधिरभवो विभवस्त्वमरिष्टनेमिजिन-कुञ्जरोऽजर:

त्रि- दशेन्द्र-मौलि-मणि-रत्न-किरण-विसरोप- चुम्बितम्।
पाद-युगल-ममलंभवतो,विकसत्-कुशेशय-दलारुणोदरम्॥

नख-चन्द्र-रश्मि-कवचाति-रुचिर-शिखराङ्गुलि- स्थलम्।
स्वार्थ-नियत-मनस:सुधिय:प्रणमन्ति मन्त्र-मुखरा महर्षय:

द्युति-मद्र-थाङ्ग-रवि- बिम्ब-किरण- जटिलांशु- मण्डल:।
नील-जलद-जल-राशि-वपु:सहबन्धुभिर्गरुड-केतुरीश्वर:॥

हल-भृच्च ते स्वजन- भक्ति- मुदित- हृदयौ जनेश्वरौ।
धर्म-विनय-रसिकौ सुतरांचरणारविन्द-युगलं प्रणेमतु:॥

ककुदं भुव: खचर- योषि-दुषित- शिखरै-रलङ्कृत:।
मेघ-पटल-परिवीत-तटस्तव,लक्षणानिलिखितानि वज्रिणा॥

वहतीति तीर्थ- मृषिभिश्चसतत- मभि- गम्यतेऽद्य च।
प्रीति-विततहृदयै: परितोभृशमूर्जयन्त इति विश्रुतोऽचल:॥

बहि-रन्त-रप्यु-भयथा चकरण- मविघाति नार्थकृत्।
नाथ! युगपदखिलं च सदात्वमिदं तलामलकवद्-विवेदिथ॥

अत एव ते बुध- नुतस्यचरित- गुण-मद्-भुतो-दयम्।
न्यायविहितमवधार्य जिनेत्वयि सुप्रसन्नमनस: स्थिता वयम्॥

श्री पाश्र्वजिनस्तवनम्
वंशस्थ छन्द:
तमाल-नीलै: सधनुस्तडिद्-गुणै:,
प्रकीर्ण-भीमा-शनि-वायु-वृष्टिभि:।
बलाहकै र्वैरि-वशैरुपद्रुतो,
महा-मना यो न चचाल योगत:॥131

बृहत्फणा-मण्डल-मण्डपेन यं,
स्फुरत्तडित्पिङ्ग-रुचोपसर्गिणम्।
जुगूह नागो धरणो धराधरं,
विराग-संध्या-तडि-दम्बुदो यथा॥132

स्वयोगनि-स्त्रिंशनिशातधारया,
निशात्य यो दुर्जयमोह-विद्विषम्।
अवापदार्हन्त्यमचिन्त्यमद्भुतं,
त्रिलोक-पूजातिशयास्पदं पदम्॥ १३३॥

यमीश्वरं वीक्ष्य विधूत-कल्मषं,
तपोधनास्तेऽपि तथा बुभूषव:।
वनौकस: स्व-श्रम-बन्ध्य-बुद्धय:,
शमोपदेशं शरणं प्रपेदिरे॥134

स सत्य-विद्या-तपसां प्रणायक:,
समग्रधी-रुग्र-कुलाम्बरांशुमान्।
मया सदा पाश्र्व-जिन: प्रणम्यते,
विलीन-मिथ्या-पथ-दृष्टि-विभ्रम:॥ 135

श्री वीरजिनस्तवनम्
स्कन्धकछन्द: अथवा आर्यागीति छन्द:
कीत्र्या भुवि भासि तया,
वीर! त्वं गुण-समुच्छ्रया भासितया,
भासोडु-सभाऽऽसितया,
सोम इव व्योम्नि कुन्द-शोभासितया॥136

तव जिन! शासन-विभवो,
जयति कला-वपि गुणानुशासन-विभव:।
दोष-कशासन-विभव:,
स्तुवन्ति चैनं प्रभा-कृशासन-विभव:॥137

अनवद्य: स्याद्वादस्,
तव दृष्टेष्टाऽविरोधत: स्याद्वाद:।
इतरो न स्याद्वाद:,
स द्वितय-विरोधान् मुनीश्वराऽस्याद्वाद:॥138

त्व-मसि सुरासुर-महितो,
ग्रन्थिक-सत्त्वाशय-प्रणामाऽ-महित:।
लोक-त्रय-परमहितोऽ-
नावरण-ज्योति-रुज्ज्वलद्-धाम-हित:॥139

सभ्याना-मभिरुचितं,
दधासि गुण-भूषणं श्रिया चारु-चितम्।
मग्नं स्वस्यां रुचितं,
जयसि च मृगलाञ्छनं स्वकान्त्या रुचितम्॥140

त्वं जिन! गत-मद-मायस्,
तव भावानां मुमुक्षु-कामद! माय:।
श्रेयान् श्रीमद-मायस्,
त्वया समादेशि स प्रयामदमाऽय:॥141

गिरि-भित्त्यवदान-वत:,
श्रीमत इव दन्तिन: स्रवद्-दानवत:।
तव शम-वादानवतो,
गत-मूर्जित-मपगत-प्रमादान वत:॥142

बहु गुण-सम्प-दसकलं,
परमत-मपि-मधुर-वचन-विन्यासकलम्।
नय-भक्त्यवतंसकलं,
तव देव! मतं समन्तभद्रं सकलम्॥143

No comments:

Post a Comment