Search This Blog

Sunday, 24 January 2016

adhyashtak_strotra

अद्य मे सफलं जन्मनेत्रे च सफले मम।
त्वामद्राक्षं यतो देवहेतुमक्षयसंपद:॥ १॥

अद्य संसार-गम्भीरपारावार: सुदुस्तर:।
सुतरोऽयं क्षणेनैवजिनेन्द्र! तव दर्शनात्॥ २॥

अद्य मे क्षालितं गात्रंनेत्रे च विमले कृते।
स्नातोऽहं धर्मतीर्थेषुजिनेन्द्र! तव दर्शनात्॥ ३॥

अद्य मे सफलं जन्मप्रशस्तं सर्वमङ्गलम्।
संसारार्णवतीर्णोऽहंजिनेन्द्र! तव दर्शनात्॥ ४॥

अद्य कर्माष्टक-ज्वालंविधूतं सकषायकम्।
दुर्गतेर्विनिवृत्तोऽहंजिनेन्द्र! तव दर्शनात्॥ ५॥

अद्य सौम्या ग्रहा: सर्वेशुभाश्चैकादश-स्थिता:।
नष्टानि विघ्नजालानिजिनेन्द्र! तव दर्शनात्॥ ६॥

अद्य नष्टो महाबन्ध:कर्मणां दु:खदायक:।
सुख-सङ्गं समापन्नोजिनेन्द्र! तव दर्शनात्॥ ७॥

अद्य कर्माष्टकं नष्टंदु:खोत्पादन-कारकम्।
सुखाम्भोधि-र्निमग्नोऽहंजिनेन्द्र! तव दर्शनात्॥ ८॥

अद्य मिथ्यान्धकारस्यहन्ता ज्ञान-दिवाकर:।
उदितो मच्छरीरेऽस्मिन्जिनेन्द्र! तव दर्शनात्॥ ९॥

अद्याहं सुकृतीभूतोनिर्धूताशेषकल्मष:।
भुवन-त्रय-पूज्योऽहंजिनेन्द्र! तव दर्शनात्॥ १०॥

अद्याष्टकं पठेद्यस्तुगुणानन्दित-मानस:।
तस्य सर्वार्थसंसिद्धि-र्जिनेन्द्र! तव दर्शनात्॥ ११॥

No comments:

Post a Comment